________________
२२६ अभिधानचितामणौ तिर्यकाण्डः शृंगोष्णीषो रक्तनिहो व्यादीस्यिः सुगंधिः । शूकरे कुमुखः कामरूपी च सलिलैप्रियः ॥१७२७॥ तलेक्षणो वक्रदंष्ट्रः, पंककीडनकोऽपिच । मृगे त्वजिनयोनिः स्यादयो मुनगमोजिनि ॥१७२८॥ अहीरणीर्द्विमुखश्च, भवेत् पक्षिणि चंचुमान् । कंठौग्निः कीकसैमुखो, लोमकी रसनारदः ॥१७२९॥ वारंगनोंडीचरणौ, मयूरे चित्रपिंगलः ।। नृत्यप्रियः स्थिरमैदः, खिलखिल्लो गरव्रतः ॥१७३०॥ मारिकंठो मकैको, मेघनादानुलासकः । मयूको बहुलग्रीवो, नगासिश्च चंद्रकी ॥१७३१॥ कोकिले तु मदोल्लोपी, काकनौतो रतोद्वैहः । मधुघोषो मधुकंठः, सुधाकंठः कुहूर्मुखः ॥१७३२॥ घोषयित्नुः पोषयित्नुः, कामतीलः कुनालिकः । कुक्कुटे तु दीर्घनादेः, चर्मचूडो नखायुधः ॥१७३३॥ मयूरचकः शौंडो", रणेच्छुश्च कलाँधिकः । आरंणी विकिरो बोधिनदीकापृष्टिवर्धनः ॥१७३४॥ चित्रानो महायोगी, स्वस्तिको मणिकंठकः । उपाँकीलो विशोच, व्राजस्तु प्रामकुक्कुटः ॥१७३६॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org