________________
१५१
शेषनाममालायाम् । २२५ विलोमंजिह्वोऽनःस्वेदो, महाँकायो महामदः । सूर्पकर्णो जलोकांक्षो, 'टी च षष्टिहीयनः ॥१७१८॥ असुरो दीर्घपर्वनः, शुंडॉल: पिरित्यपि । वशायां वासितो कर्णधारिणी गणिका(कणिका)पिच ॥१९॥ अश्वे तु क्रमणः कुण्डी, प्रोयी हेषी प्रकीर्णकः । पाठकः पहल: किग्वी, कुर्टरः सिंहविक्रमः ॥१७२०॥ माषाशी केसरी हंसो, मुहुँ ग् गूढेभोजनः । वासुदेवः शालिहोत्रो, लक्ष्मीपुत्रो मरुद्रयः ॥१७२१॥ चामय्यकशफोऽपि स्यादवायां पुनर्वती । मल्लिकांक्षः सितै त्रैः, स्याद्वाजींद्रायुधोऽसितैः ॥१७२२॥ ककुदी ककुदावों, निर्मुष्कस्त्विद्रवृद्धिकः । शुनि क्रोधी रसापायी, शिवारिः सूचको रुरुः ॥१७२३॥ वनंतपः स्वजातिद्विद, कृतज्ञो भलहश्च सः । दीर्घनादः पुरोगामी, स्यादिद्रमेहकामुकः ॥१७२४॥ मंडेल: कपिलो ग्रामगश्चेद्रमहोऽपिच । महिषे कलुषः पिंगः, कटाहो गद्देस्वरः ॥१७२५॥ हेरंबः स्कंधश्रृंगश्च, सिंहे तु स्यात्पलकषः ।। शैलौटो वनरौनश्च, नमःॉतो गणेश्वरः ॥१७२६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org