________________
२४ अमिधामपितामणौ तिर्यकार: समुद्रे तु महाकच्छः, दारदो धरणीप्लेवः । महीपावार उबंगस्तिमिकोशो महाशयः ॥१७०९॥ मुरन्दला तु मुरेला सुरखेला सुनंदिनी।। भर्मण्वेती रतिनंदी, संभेदैः सिंधुसंगमः ॥१७१०॥ नीका तु सारणावग्नौ, वैमिप्रैिः समंतभुक् । पपरीके: पैवि सिः, पृथुर्षमुरिराशिरः ॥१७११॥ जुहुर्राणः पृौकुश्च, कुषाकुहनो 'हविः । वृतीचिर्नाचिकेतच, पृष्ठो व तिरं चतिः ॥१७१९॥ भुजियपीयौ चास्वनिः पनवाहनः । वायौ सुरालेयः प्राणः, संभृतो जलभूषणः ॥१७१३॥ शुचिर्वहो लोलघंटः, पश्चिमोत्तरदिपंतिः । अंकतिः क्षिपणुर्मकों, स्वभप्रहरणश्चलः ॥१७१४॥ शीतलो जलेकीतारो, मेधारिः मुमरोऽपिच । वृक्षे त्वारोहेकः स्कंधी, सीमिको हरितछदः ॥१७१५॥ उरुजहिभूश्च, स्यात्तु श्वेतैः कपर्दके । खद्योते तु कीटमेणियोतिमाली तमोमणिः ॥१७१६॥ पगर्बुदो निमेषद्युत्, ध्वांतचित्रोऽथ कुंमरे । पेचकी पुकरी पनी, पेचिलेः सुचिौधरः ॥१७१७॥
१
.
Jain Education International For Private & Personal Use Only
www.jainelibrary.org