________________
शेषनाममालायाम्। २२३ देहिनी केलिनी मौलिमहास्यास्यबस्थली । गिरौ प्रपाती कुट्टार, उपगः कंदरीकरः ॥१७००॥ कैलासे धनीवासो, हरौद्रिहिमवैद्धसः । मलयश्चंदैनगिरिः, स्याल्लोहेऽधीनधीवेरे ॥१७०१॥ ताने पवित्रं कांस्यं च, सीसके तु महाबलम् । । चीनपट्ट समोलकं, कृष्णं च त्र(बंधक ॥१७०२॥ त्रपुणि श्वेतरूप्यं स्यात्, शठं सलवणं रजः । परोसं मधुकं ज्येष्ठं, घनं च मुखभूषणम् ॥१७०३॥ रजते वाष वर्ग, जीवनं वसु भीरुकम् । शुभ्रं सौम्यं च शोध्यं च, रूपं भीजवीर्यसम् ॥१७०४।। सुवर्णे लोमनं शुक्रं, तारजीवनमौनतम् । दाक्षायण रक्तवर्ण श्रीमकुंभं शिलोद्भवम् ॥१७०५॥ वैणवं तु कर्णिकारच्छायं वेणुतेटीभवम् । मले दिव्यमिरौसेव्यं, कृपीटं घृतमकुरम् ॥१७०६॥ विषं पिपलपातालनलिनानि च केवलम् । पावनं पसं चापि, पल्लरं तु सितं पयः ॥१७०७॥ किट्टिी तदतिक्षारं, शालूक पंकगंधिकम् । अधं तु कषे तोयमतिस्वच्छं तु कौथिमम् ॥१७०८॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org