________________
२२२ अभिधानचिंतामणौ तिर्यकाण्डः शतघ्नी तु चतुस्तौला, लोहकंटकैसंचित्रा । अय:कंटकसंछन्ना, शतघ्न्येव महाशिला ॥१६९२॥ मुषेण्ढी स्याहारुमयी, वृत्तायःकीलसंचिता। कर्णयो लोहमानोऽथ, चिरिका तु हुलाका ॥१६९३॥ वराहकर्णकोऽन्वर्थः, फलपत्राग्रके हुलम् । मुनयोऽस्त्रशेखरं च, शराम्यास उपासैनम् ॥१६९४॥ जिष्णौ तु विनयी नैत्रः, स्यात् श्रृगाली तु विप्लवे । करमध्ये सौम्य तीर्थमथ स्यान्नियमे तपः ॥१६९५॥ सत्यवत्यां गंधर्वती, मत्स्योदैर्यथ वक्रये। भाटकोऽथ साक्षिणि स्यान् ,मध्यस्थःप्राश्निकोऽप्यथ १६९६ कूष्टमीक्षी मृपासाक्ष्ये, सूची स्याद् दुष्टसाक्षिणि । पादुकायां पादरथी, पाईनंगुः पदत्वरा ॥१६९७॥ पार्दैवीथी च पेशी च, पादपीठी पदार्थता । नापिते प्रामणी डिवाहक्षौरिकमांडिकाः ॥१६९८॥ इति शेषनाममालायां नरकांडस्तृतीयः
अथ पृथ्वी महाकांता, क्षांती मेद्रिकर्णिका । गोत्रकीला घनश्रेणी, मध्यलोका जगहा ॥१६९९॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org