________________
शेषनाममालायाम् । २१९ दालजिह्वा तु रसिका, रानी च रसमातृका । रसी कोकुर्ललना च, वक्रदलं तु तालुनि ॥१६६५॥ अवटौ तु शिरैःपीठं, कफोणौ रनिष्ठकम् । बाइपबाहुसंधिश्व, हस्ते मुमैदलः सलैः ॥१६६६॥ अथ व्यामे वियामः स्याहाहुचीपस्तनतलः । हृयसह मर्मचैरं, गुणाधिष्ठानकं त्रैसम् ॥१६६७॥ स्तनौ तु धरणावग्रे, तयोः पिप्पलमेचेको । जठरे मलुको रोमलताधारोऽथ क्लोमनि ॥१६६८॥ स्वात्ताडचं क्षं क्लोमैमथ नाभौ प्रतारिका । सिरामूलं कटीकूपो, तूचेलिंगौ रताबुके ॥१६६९॥ शिश्ने तु लंगुलं शंकु, लांगलं शेफशेकसी। रक्ते तु शोध्यकीलाळे, मांसे तूधः समरिटम् ॥१६७०॥ लेपनं च रोमणि नु, त्वम्मल वालपत्रकः । कूपनो मां निर्यातः, परित्राणमय स्त्रमा ॥१६७१॥ तंत्री नखोरुस्नावानः, संधिबंधैनमित्यपि ।
अगुरौ प्रवरं श्रृंगं, शीर्षकं मृदुलं लघु ॥१६७२॥ वरद्रुमः परमँदः, प्रकर गंधदारु च । चंदने पुनरे कांग, मदॆश्रीः फलकीत्यपि ॥१६७३॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org