________________
૨૨૦
अभिधानथितामणौ तिर्यक्काण्ड:
जातीफले सौमनसे, पेटकं मदैशडकम् । कोशर्फेलं कुंकुमे तु, करेटं वासैनीयकम् प्रियंगु पीतकारं, घोरं पुष्पैरो वरम् । कुसुंभं च जशपुष्पं, कुसुमन्तं च गौरवम् ॥ ११७१ ॥
॥१६७४ ॥
॥ १६७८ ॥
वृक्षधूपे तु श्रीवेष्टो', दधिक्षीरघृतार्हेयः । रचनायां परिस्पंदः प्रतियेत्त्रोऽथ कुंडले कर्णादेश मेखला तु लोलिनी कटिमलिका | अथ किङ्किणयां धैर्वरी, विद्यां विद्यामैणिस्तथा ॥१६७७॥ नूपुरे तु पार्दशीली, मंदीरं पादनलिका | पादांगुलीयके पादपोलिका पादकीलिको वस्त्रे निवसनं वैस्नं, सैनं कॅटमित्यपि । दशा वस्त्रपेरेयोऽय, हिमवाताहांशुके द्विखंडेको वरकैश्व, चक्रवर्तिन्यधीश्वरः । अर्जुने विजयश्चित्रयोधी चित्रांगदनः योगी व कृष्णपक्षो, नंदिघोषस्तु तद्रथः । ग्रंथिस्तु सहदेवो, नकुलस्तंति पौळकः माद्रेयाविमौ कौंतेया, मीमार्जुनयुधिष्ठिराः । येsपि पांडवेयोः स्युः, पांडवा: पांडवायनाः ॥ १६८२॥
॥१६८१ ॥
॥१६७६॥
॥१६७९ ॥
112&2011
Jain Education International For Private & Personal Use Only www.jainelibrary.org