________________
२१८ अभिधानचितामणौ तिर्यकाण्डः वारंवाणिः कामलेखौ, क्षुद्रों चेट्यां गणेरुका। वडवा कुंभैदासी च, पुत्र तु कुलधारकः ॥१६५६॥ सदीयादो द्वितीयश्च, पुत्र्यां धिदी समर्धका । देहसंचारिणी चाप्यपत्ये संतोनसंतती ॥१६१७॥ नेप्ता तु दुहितुः पुत्रे, स्यात्कनिष्ठे तु कन्यसः । ज्येष्ठमागिन्यां तु वीरभवती स्यात्तु नर्मणि ॥१९५८॥ सुखोत्सवो रामरसो, विनोदोऽपि किलोऽपिच । वथ्यो जनित्रो रेतोधास्ताते जानी तु मातरि ॥१६५९॥ देहे सिने प्रजवुकश्चतुःशाख षडंगैकम् । व्याधिस्थानं च देहैकदेशे गात्रं कचे पुनः ॥१६६०॥ वृजिनो वेलितायोऽश्रो(स्रो), धम्मिल्ले मौलिजूटैको । बर्बरी तु कवों स्यात् , प्रलोभ्यो विषदे कचे ॥१६६१॥ मुखे देतालयस्तरं, वैन चरं घनोसेंमम् । कर्णप्रांतस्तु धारा स्यात् , कर्णमूलं तु शीलकम् ॥१६६२॥ अक्ष्णि रूपग्रहो देवेदीपो नासा तु गंधहृत् । नसा गंधवहा नस्या, नासिक्यं गंधर्नालिका ॥१६॥३॥
ओष्ठे तु दशनोच्छिष्टो, रसालेपी च वादलम् । ... श्मश्रुणि व्यननै कोटो, दंते मुखखुरः खः । ॥१६६४॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org