________________
शेषनाममालायाम |
॥१६४८ ॥
पूजा त्वपेचितिरथ, चिपिटो नम्रनासिके । पंगुलस्तु पीठसप, किरातस्त्वल्पवर्म्मणि खवें ह्रस्वोऽनेड भूकस्त्वंधे न्युब्स्त्वधोमुखे । पित्ते पलोभि: पटलवरः स्यादग्निरेचैकः कफे शिङ्खनकः खेटः स्यात् कुकुदे तु कूपेदः । पारिमितोऽय कार्यस्थः, करणोऽक्षरजीविनि ॥१६४९ ॥ क्षमे समेयोऽभूष्णुः पादोत पैदगौ समौ । जांबूळमोलिकोद्वाहे, वरयोत्रा तु दौंदुभी गोपाली वर्णके शांतियात्रा वरनिमंत्रणे । स्यादिद्राणीमहे 'हेलिरुललु मंगलध्वनिः स्यात्तु स्वस्त्ययनं पूर्णे, कलशे मंगल हिकम् । शांतिके मंगलस्नानं, वोरि पलववारिणा हस्तलेपे तु करेणं, हस्तबंधे तु पीडनम् । तच्छेदे समभ्रंशो, धुलिमक्ते तु वार्तिकम् कुलटायां तु दु:शृंगी, बन्धुर्दा कलेकणिका । घर्षणी लांडेनी खंडशीला मदनेनालिका त्रिलोचना मनोहोरी, पोलिः सश्मश्रुयोषिति । श्रवणायां मिणी स्याद्वेश्यायां तु स्वगोलिका ॥ १३११॥
॥१६५९॥
॥१६५२॥
॥। १६५३॥
५१३९४॥
Jain Education International For Private & Personal Use Only
२१७
॥१६४७॥
॥१६५० ॥
www.jainelibrary.org