SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ शेषनाममालायाम | ॥१६४८ ॥ पूजा त्वपेचितिरथ, चिपिटो नम्रनासिके । पंगुलस्तु पीठसप, किरातस्त्वल्पवर्म्मणि खवें ह्रस्वोऽनेड भूकस्त्वंधे न्युब्स्त्वधोमुखे । पित्ते पलोभि: पटलवरः स्यादग्निरेचैकः कफे शिङ्खनकः खेटः स्यात् कुकुदे तु कूपेदः । पारिमितोऽय कार्यस्थः, करणोऽक्षरजीविनि ॥१६४९ ॥ क्षमे समेयोऽभूष्णुः पादोत पैदगौ समौ । जांबूळमोलिकोद्वाहे, वरयोत्रा तु दौंदुभी गोपाली वर्णके शांतियात्रा वरनिमंत्रणे । स्यादिद्राणीमहे 'हेलिरुललु मंगलध्वनिः स्यात्तु स्वस्त्ययनं पूर्णे, कलशे मंगल हिकम् । शांतिके मंगलस्नानं, वोरि पलववारिणा हस्तलेपे तु करेणं, हस्तबंधे तु पीडनम् । तच्छेदे समभ्रंशो, धुलिमक्ते तु वार्तिकम् कुलटायां तु दु:शृंगी, बन्धुर्दा कलेकणिका । घर्षणी लांडेनी खंडशीला मदनेनालिका त्रिलोचना मनोहोरी, पोलिः सश्मश्रुयोषिति । श्रवणायां मिणी स्याद्वेश्यायां तु स्वगोलिका ॥ १३११॥ ॥१६५९॥ ॥१६५२॥ ॥। १६५३॥ ५१३९४॥ Jain Education International For Private & Personal Use Only २१७ ॥१६४७॥ ॥१६५० ॥ www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy