________________
२१६ अभिधामचिंतामणौ तिर्यकाण्डः
मक्तमंडे तु प्रस्रावप्रस्वाऽऽछोटनाऽवाः । अपूपे पारिशोलोऽय, करंबो दधिसक्तुषु ॥११३८॥ ईडेरिका तु वटिका, शकुली त्वलोष्टिका । पर्पटास्तु मर्मराला, धृताडी तु धृतौषणी ॥१६३९॥ समिताखंडाज्यकृतो, मोदको बडुकैश्च सः ।। एलामरिचादियुतः, स पुनः सिंहकेसरः ॥१६४०॥ लाजेषु महेनोद्देषखटिकापरिवारकाः । दुग्धे योग्यं बालसात्म्य, जीवनीयं रसोत्तमम् ॥११४१॥ सर गव्यं मधुज्येष्ठं, धारोष्णं तु पयोऽमृतम् । दनि श्रीनमंगल्ये, तक्रे कट्टरसोरणे ॥१६४२॥ अशोघ्नः परमरसः, कुल्माषामिषुते पुनः । गृहांबुमधुरा चाथ, स्यात् कुस्तुंबुरुरल्लुका ॥१६४३॥ मरिचे तु द्वारवृसं, मरिचं बलितं तया । पिप्पल्याभूषणा शौंडी', चपैला तीक्ष्णतण्डुला ॥१९४४॥ उपेणा तण्डुलःला, कोलौं च कृष्णतण्डुला । जीरे जीरणजरणो, हिंगौ तु भूतनाशनम् ॥१९४५॥ अगूढेगंधमत्युग्रं, लिप्सौ लालसलपदौ । लोलो लिप्सा तु धाया, हेचिरीप्सा च कामना १६४।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org