________________
शेषनाममालायाम्
पयंकरे तू उमेरमो मीलं मौसुरं तथा ।
आश्चर्ये फुल्लेकं मोहो', वीक्ष्यं कोतस्तु हग्जले ॥ १६३१ ॥
निद्रायां तामसी सुप्ते, सुष्वीपः सुखसुप्तिका । आकारगूहने चावकेटिकाऽत्रकुटारिका गृहजालिका सूत्रधारे स्याद्वीजदर्शकः । पूज्ये भरटेको मट्टैः, प्रयोज्यः पूज्यनामतः इति द्वितीयकांडशेषः ॥ २ ॥
૨૨
चौरे तु चोरेडो रात्रिचरो याच्ञा तु अभिस्तिर्मार्गणाँच, बुमुक्षायां क्षुधा
॥१६३२॥
॥१६३३॥
॥ अथ तृतीयकांडशेषः प्रारभ्यते ॥
अथ प्रवीणे क्षेत्रज्ञो, नदीष्णो निष्ण इत्यपि । छेकालछे किलो छेके, काहेलोडस्फुटभाषिणि ॥१६३४॥ मूके जडकडौ मूर्खे, त्वेनेडो नामैवर्जितः । परतंत्रे वैशाऽऽयैत्तावधी नोऽप्यथ दुर्मते क्षुद्रो दीनेश्व नीचैश्य, माटिस्तु गणिकाभृतौ । प्रस्तुत्रस्तौ तु चकितेऽय क्षुद्रेप्रखलौ खले
॥ १६३६ ॥
मिक्षणा ।
॥१६३५॥
॥१६३७ ॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org