________________
२१४ अभिधानचिंतामणौ तिर्यकाण्डः पैक्षिसिंहो महापैक्षो, महावेगो विशालकः । उन्नतीशः स्वमुखंभूः, शिलानीहोऽहिर्मुक सः ॥ १६ २२॥ बुद्धे तु भगवान् योगी', बुधो विज्ञानदेशनः । महासत्वो लोकनाथो, बोधिरर्हन् सुनिश्चित: ॥१६२३॥ गुणीब्धिविगतद्वंद्वो, वचने स्यात्तु जल्पितम् । लैपितोदितमणिताभिधानगदितान्यपि ॥१६२४॥ हूतौ हेक्कारकाऽऽकारौ, चांडालानां तु वल्ले की । कांडवीणा कुवीणों च, डकारी किनरी तथा ॥१६२५॥ सारिका खुर्खणी चाथ, दर्दरे कलेशीमुखः । सूत्रकोणो डमरुक, समौ पणव किंकणौ ॥१६२६॥ शृंगवाये शृंगमुखं, हुडेक्कस्तालमैर्दकः । काहलो तु कुहोला स्यात्, चंडकोलाहला च सा १६२७॥ संवेशप्रतिबोधार्थ, गवद्रकटावुभौ । देवतार्चनतूर्ये तु, धूमलो बैलिरित्यपि । ॥१६२८॥ क्षुण्णकं मृतयात्रायां, मांगले प्रियवादिका । रणोअमे त्वर्धतूरो, वाद्यभेदास्तथाऽपरे ॥१६२९॥ डिडिमो झझरो मस्तिमिला किरिकिच्चिका । लंबिका टहरी वेध्या, कलापूरावयोऽपिच ॥१६३०॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org