________________
शेषनाममालायाम् । ऋतुधौमा वासुमद्रो, बहुँरूपो महाँक्रमः । विधाताऽऽधार एकांगो, वृषाक्षः Kषोऽक्षनः ॥१६१३॥ रंतिदेवः सिषो, जितमन्युकोः । पश्रृंगो रवगाहुः, पुष्पहासो महातपाः ॥१६१४॥ लोकनाभः सूक्ष्मनामो, धर्मनाभः पराक्रमः । पहासो महहिंसः, पगर्भः सुरोत्तमः ॥१६११॥ तिवीरो महीमायो, ब्रह्मनीमः सरीसृपः । वृंदाकोऽधोमुखो धन्वी, सुधन्वा विश्वभुक् स्थिरः ॥१६१० शतानंदः शरश्चापि, यवनौरिः प्रेमर्दनः । यज्ञनमिर्लोहिताक्ष, एकोविदः कपिः ॥१६१७॥ ऐक,गो यमकील, भासंदः शिवकीर्तनः । शेवंश: श्रीवरी हैंः, सदायोगी सुयोभुनः ॥१६१८॥ बलमद्वे तु मद्रीगः, फालो गुप्तचरो बली । प्रलापी भद्रटनः, पौरः शेषाहिनीमभृत् ॥१६१९॥ लम्यां तु भैरी विष्णुशक्तिः क्षीराब्धिमानुषी। कामे तु यौवनोद्भवः, शिखिमृत्युमहोत्सवः ॥१६२०॥ शमतिकः सर्वधन्वी, रागरन्जुः प्रकर्षकः । ममोवाही मयनम्ब, गल्लास्त विषाहः ॥१९२१॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org