________________
अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ १३ प्राणायामः प्राणयमः, श्वासप्रश्वासरोधनमें । प्रत्याहारस्त्विन्द्रियाणां, विषयेभ्यः समाहृतिः ॥८॥ धारणी तु क्वचिद्ध्येये, चित्तस्य स्थिरबन्धनम् । ध्यानन्तु विषये तस्मिन्नेकप्रत्ययसन्ततिः ॥४॥ समाधिस्तु तदेवार्थमात्राभासनरूपकम् । एवं योगों' यमाद्यगैरष्टभिः सम्मतोऽष्टधा ॥८॥ श्वःश्रेयसं शुभशिवे कल्याणं श्वोवसीयस श्रेयः ।।
क्षेम भावुकभविकंकुशलमङगैलभद्रमद्रशस्तौनि ॥८६॥ इत्याचार्यश्रीहेमचन्द्रविरचितायामभिधानचिन्तामणौ
नाममालायां देवाधिदेवकाण्डः प्रथमः ॥१॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org