________________
१२ अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ महानन्दोऽमृत सिद्धिः, कैवल्यमपुनर्भवैः । शिवं निःश्रेयस श्रेयो , निर्वाणं ब्रह्म निर्वृतिः" ॥७४॥ महोदयः सर्वदुःखैक्षयो निर्वाणमक्षरम् । मुक्तिर्मोक्षोऽपवर्गोऽथ, मुमुक्षुः श्रमणो थैतिः ॥५॥ वाचंयमो येती साधुरैनगार ऋNिMनिः । निर्ग्रन्थों भिक्षुरस्य स्वं, तपोयोगेशमादयः ॥७॥ अभाषणं पुनर्मोन, गुरुधर्मोपदेशकैः । मोक्षोपायो योगो ज्ञानश्रद्धानचरणात्मकः ॥७७॥ अनुयोगदाचार्य, उपाध्यायस्तु पाठकः । अनूचानः प्रवचने, साङ्गेऽधीती गणिश्च सः ॥८॥ शिष्यो विनेयोऽन्तेवासी, शैक्षः प्राथमकल्पिकैः । सतीर्थ्यास्त्वेकगुरवो, विवेकः पृथगात्मतो ॥७९॥ एकब्रह्मव्रताचारा, मियः सब्रह्मचारिणः ।। स्यात्पारम्पर्य्यमाम्नायः, सम्प्रदायो गुरुकैमः ॥८॥ व्रतादान परिव्रज्या, तपस्यौ नियमस्थितिः । अहिंसी सूनोऽस्तेयौकिञ्चनतों यमाः ॥८१॥ नियमाः शौचसन्तोषौ, स्वाध्यायतैपसी अपि । देवताप्रणिधानश्च, करणं पुनस्सनं ॥२॥
www.jainelibrary.org
Jain Education International For Private & Personal Use Only