________________
.३४ ०३५
अभिघानचिन्तामणौ देवाधिदेवकाण्डः १ ११ अमेमवेधितौदीर्य, धर्माथप्रतिबद्धता । कारकाद्यविपर्योसो, विभ्रमादिवियुक्तता ॥६९॥ चित्रकृत्वमद्भुतत्वं, तथाऽनतिविलम्बितौं । अनेकजातिवैचित्र्यमारोपितविशेषता ॥७ ॥ सत्त्वप्रधौनता वर्णपदवाक्यविविक्तता । अव्युच्छित्तिरखेदित्वं, पञ्चत्रिंशच्च वाग्गुणाः ॥१॥ अन्तराया दानलाभवीर्यभोगोपभोगगाः।। हासो रस्यरती भीतिर्जुगुप्सी शो के एव च ॥७२॥ कीमो मिथ्यात्व ज्ञान", निद्री चाविरतिस्तथा । राँगो द्वेषश्च नो दोषास्तेषामष्टादशाप्यमी ॥७३॥ ___०२२ अपरमायुद्घाटनस्वरूपं । ०२३ अभिधेयस्यातुच्छता । ०२४ धर्मार्थाभ्यामनपेतत्वं । ०२५ कारककालवचनलिङ्गादिविपर्यासराहित्यं । ०२६ मनोदोषवियुक्तत्वं । ०२७ उत्पादिताच्छिन्नकुतूहलत्वं । ०२८ प्रतीतत्वं । ०२९ अनतिविलम्बिता प्रतीता । ०३० अनेकवर्णनीयवस्तुस्वरूपवर्णनसंश्रयादतिविचित्रत्वं । ०३१ वचनान्तरापेक्षया आहितविशेषत्वं । ०३२ साहसोपतता । ०३३ वर्णपदवाक्यानां विच्छिन्नत्वं । ०३४ विवक्षितार्थसम्यसिद्धिः अव्यवच्छिन्नवचनप्रमेयता । •३५ अनासससंभवः ।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org