________________
१४ अभिधानचिन्तामणौ देवकाण्डः १
॥ देवकाण्डः द्वितीयः॥
स्वर्गस्त्रिविष्टेपं घोदिवौ भुवि स्तविषताविषौ नार्कः । गौस्त्रिदिवमूर्ध्वोकः सुरालयस्तत्सदस्त्वमरौः ॥८॥
देवाः सुपर्व(रनिङ्गदेवतें - बहिर्मुखानिमिषदैवतनाकिलेखाः । वृन्दारकाः सुमै सस्त्रिदी अमत्याः,
स्वाहा स्वधा-ऋतु-सुधा-भुनै आदितेयोः ॥८॥ गीर्वाणों मरुतोऽस्वप्नी, विबुध| दानवारयः । तेषां यानं विमानोऽन्धः, पीयूषममृतं सुधौ ॥८९॥ असुरी नागोस्तडितैः सुपर्णकर्को वहयोऽनिर्लाः स्तनिताः । उदधिद्वीपेंदिशो दश भवनाधीशाः कुमारान्ताः ॥१०॥ स्युः पिशाची भूतो यक्षा राक्षसाः किन्नरों अपि । किम्पुरुषां महोरंगा, गन्धर्वा व्यन्तरी अमी ॥११॥ ज्योतिष्कोः पञ्च चन्द्राकग्रहनक्षत्रेतारकाः । वैमानिकीः पुनः कल्पभवा द्वादश ते त्वमी ॥१२॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org