________________
२०६ अभिधानचिंतामणौ तिर्यकाण्डः
सूर्ये वाजी लोकधुर्भानेमिर्मानुकेशरः । सहस्रांको दिवापुष्टः, कालभूद्रात्रिनाशनः ॥१५५०॥ वधीः सदागतिः पीतुः, सांवत्सरेरथः कपिः । दृशानः पुष्करो ब्रह्मा, बहुरूपश्च कर्णसूः ॥१५५१॥ वेदोदेयः खतिलकः, प्रत्यूषोडं सुरावृतः । लोकप्रकाशनः पीथो, जगद्दीपोऽजुतस्करः ॥१५५२॥ अरुणे विपुलस्कंधो, महासारथिराश्मनः । चंद्रस्तु मास्तपोरानौ, शुभांशुः श्वेतवाहनः ॥१५५३॥ जर्णः संप्रो रानजो, यजतः कृत्तिको भवः । यराडौषधीगर्भः, तपसः शयतो बुधः ॥१५५४॥ स्वदः स्वसिंधुः सिंधूत्यः, श्रविष्ठारमणस्तथा ।
आकाशमसः पीतः, क्लेदुः पर्वरिचिक्लिदौ ॥१५५५॥ परिया युवनो नेमिश्चंदिरः स्नेहुरेकभूः । भौमे न्योमोलमुकैकांगौ, गीष्पतिस्तु महामैतिः ॥१५५६।। प्रख्याः प्रचैमा वागें वाग्ग्मी, गौरी दीदिविगीरथौ । शुक्रे भंगुः शनौ पंगुः, श्रुतकर्मा महाँप्रहः ॥१५५७॥ श्रुर्तश्रवोऽनुमः कॉलो, ब्रह्मण्यश्च यमः स्थिरैः । कुरामा चाथ राहौ स्यादुपराग उपप्लवः ॥१५५८॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org