________________
आचार्यवर्यश्रीहेमचन्द्रविरचिता ।
शेषनाममाला ॥
प्रणिपत्यार्हतः सिद्धसांगशब्दानुशासनः । शेषाख्यनाममालाया, नामानि प्रतनोम्यहम् ॥१५४३॥ निर्वाणे स्यात् शीतीमावः शांतिनैश्चिन्त्यमंतिकः । शिष्ये छात्रो भद्रे मध्यं, काम्यं सुकृतसूनृते ॥१५४४॥ फलोदेयो मेरुष्ठं, वासावाससैरिको । दिदिविर्दीदिविद्युश्च, दिवं च स्वर्गवाचकाः ॥१५४९॥ निलिंपीः कामरूपाश्च, साध्याः शोभॊश्चिरायुषैः । पूजिता मर्त्यम हिताः, सुवाली वायुभोः सुराः ॥१५४६॥ द्वादशार्का वसवोऽष्टौ, विश्वे देवास्त्रयोदश । षट्त्रिंशत्तुषिताश्चैत्र, षष्टिराभास्वग अपि ॥१५४७॥ पट्त्रिंशदधिके माहाराजिकाश्च शते उभे । रुद्रा एकादशकोनपंचाशद्वायवोऽपरे ॥१९४८॥ चतुर्दश तु वैकुंठाः, सुशर्माणः पुनर्दश । साध्याश्च द्वादशेत्याधा, विज्ञेया गणदेवताः ॥१५४९।।
Jain Education International For Private & Personal Use Onły
www.jainelibrary.org