________________
शेषनाममालायाम् । २०७ केलाय कनो न्योतीरथग्रहांश्रयो ध्रुवे । अगस्त्ये विध्यकूटः स्याद् ,दक्षिणाशारैतिर्मुनिः ॥१५५९॥ सत्याग्निर्वारुणिः क्वांथिस्तपैनः कलशीसुतः । ब्युष्टे निशास्ययगोसौं निशि चक्रभेदिनी ॥१५६०॥ निषेद्ररी निशीथ्या निई, घोरो वासरन्यका । शताक्षी राक्षसी याम्या, पूताचिस्तामैसी तमिः२१९६१ शविरी क्षेणिनी नक्तं, पैशाची वासुरा उशीः । दिनास्ययः प्रदोषे स्याद् , ध्वांते वृत्रोरजोबलम्॥१५६२।। रात्रिरोगो नीलपंको, दिनोंडं दिनकेसरः ।। खपरागो निशावर्म, वियभृतिदिगंबरः ॥१९६३॥ पक्षः कृष्णः सितो द्वेषा, कृष्णो निशाह्वयोऽपरः । झुक्को दिवाइयः पूर्वो, मासे वर्षोशको भवेत् ॥१५६४॥ वर्षकोशो दिनमल:, फाल्गुनालस्तु फाल्गुने । मैत्रे मोहनिकः कामसेखश्च फाल्गुनाजः ॥१५६५॥ वैशाखे तूसेरो ज्येष्ठमासे तु खरकोमलः । ज्येष्ठामूलीय इतिच, कार्तिके 'सैरिकोसुंदौ ॥१५६६॥ हिमागमस्तु हेमंते, वसंते पिकाधवः । पुष्पसाधारणश्यापि, ग्रीष्मे तूष्मायणो मतः ॥१५६७॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org