________________
१९८ अभिधानचितामणौ तिर्यकाण्डः सिद्धे निवृत्तनिष्पन्नौ, क्लिीने द्रुतविद्रुतौ । उतं प्रोते स्यूतमूतमुप्तं च तन्तुसन्तते ॥१४८७॥ पाटितं दौरितं भिन्ने , विदरः स्फुटनं भिदौ । अङ्गीकृतं प्रतिज्ञातमूरीकृतोररीकृते ॥१४८८॥ संश्रुतैमभ्युपगतमुररीकृतमाश्रुतम् । सङ्कीर्ण प्रतिश्रुतं च, छिन्ने लूनं छित दित ॥१४८९॥ छेदित खण्डित वृक्ण, कृत्तं प्राप्तं तु भाक्तिम् । लब्धमासादित भूत, पतिते गलितं च्युतम् ॥१४९०॥ स्रस्तं भ्रष्टं स्कन्नपन्न, संशितं तु सुनिश्चितम् । मृगितं मार्गिोन्विष्टान्विषितानि गवेषिते ॥१४९१॥ तिमिते स्तिमितैक्लिन्नौोिन्नाः समुन्नवत् । प्रस्थापित प्रतिशिष्ट, प्रहितप्रेषिते अपि ॥१४९२॥ ख्याते प्रतीतप्रज्ञातविर्त्तप्रथितविश्रताः । तप्ते सन्तापितो दुनो, धूपायितश्च धूपितः ॥१४९३॥ श्रीने स्स्यानमुपनतस्तूपसन्चे उपस्थितः । निर्यातस्तु गते वाते, निर्वाणः पावकादिषु ॥१९॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org