________________
अभिधानभित्तोमणौ तिचा प्रवृद्धमेधित प्रौद, विस्मृतान्तर्गत समे। उद्वान्तमुद्गते गर्न, हने मीढं तु मूत्रिते ॥१४९५॥ विदित बुधित बुद्धं, ज्ञातं तिगत अवात् ।। मुनित प्रतिपन्न च, स्यन्ने रीणं उतं श्रुतम् ॥१४॥६॥ गुप्तगोपायितैत्रातावितत्राणानि रक्षिते । कर्म क्रिया विधा हेतुशून्या वास्या विलक्षणम्॥१३९७ कार्मणं' मूलकीथ, सम्बनने वशक्रियो । प्रतिबन्धे' प्रतिष्टम्भः, स्यादास्याऽस्योऽपनी स्थितिः ।। परस्परं स्यादन्योऽन्यमितरेतरैमित्यपि । अवेशोटोपो' संरम्भ, निवेशो रचना स्थितौ ॥१४९९॥ निबन्धोऽभिनिवेशः स्यात्प्रवेशोऽन्तर्विगाहनमें। . गतौ' वीडा विहारपैिरिसर्पपरिक्रमाः ॥१५००॥ वन्याऽटाट्या पर्यटन, चर्या' त्वीर्यापथस्थितिः । व्यत्यासस्तु विपर्यासो, वैपरीत्य विपर्यायः ॥१५०१॥ व्यत्ययेऽथ स्फीतिवृद्धौ', प्रीणेनेऽवनेतर्पणे । परित्राण' तु पर्याप्तिहस्तधारणमित्यपि ॥१५०२॥ प्रणतिः' प्रणिपातोऽनुनयेऽथ शयने क्रमात् । विज्ञाय उपशायश्चै, पर्यायोऽनुक्रमः क्रमः . ॥१९०३॥
Jain Education International For Private & Personal Use Only
Www.jainelibrary.org