________________
अभिधानचिंतामणौ तिर्यकाण्डः
C..
अनादृतमवात् ज्ञात, मानित गणित मतम् । रीढोऽज्ञोऽवहे लॉन्यसूक्षण चाप्यनादरे ॥१४७९॥ उन्मूलितमावहि, स्यादुत्पाटितमुद्भुतम् । प्रेडोलितं तरलितं, लुलितं प्रेङ्कितं धुतम् ॥१४८०॥ चलित कम्पितं धृतं, वेल्लितान्दोलिते अपि । दोली प्रेजोलनं प्रेजो, फाण्टं कृतमयत्नतः ॥१४८१॥ अधःक्षिप्त न्यञ्चित स्यादुर्द्धक्षिपमुदश्चितम् । नुन्ननुत्तास्तनिष्ठ्यूान्याविद्धं क्षिप्तमीरितम् ॥१४८२॥ समे दिग्धेलिप्ते रुग्णमुग्ने रूपितंगुण्डिते । गूढगुप्ते च मुषितमूषित गुणिताहते . ॥१४८३॥ स्यान्निशाल शितं शातं, निशित तेजित श्णुतम् । वृत्ते तु वृत्तवावृत्तौ, हीतहीणौ तु लजिते ॥१४८४॥ सट्टैः स्यात्सङ्कलिते, संयोजित उपाहित । पक्के परिणतं पाके, क्षीराज्यहविषां शृतम् ॥१४८५॥ निष्पक्वं कथिते प्लुटष्टदग्धोषितॊः समाः । तहत वटैतष्टी, विद्ध छिद्रितवेधितौ l
२
Jain Education International For Private & Personal Use Only
www.jainelibrary.org