________________
१९६ अभिधानचिंतामणौ तिर्यकाण्ड: अनारतं त्वविरतं, संसक्तं सतता निशे । नित्यानवरतानातक्ताश्रान्तीनि सन्ततम् ॥१४७१ ।। साधारण तु सामान्य, दृढसन्धि तु संहतम् । कलिलं गहने सङ्कीर्णे तु सङ्कुलैमाकुलम् ॥१४७२॥ कीर्णमाकीर्ण च पूर्णे, त्वाचित छन्नैपूरित । मरितं निचितं व्याप्त, प्रत्याख्याते निराकृतम् ॥१४७३॥ प्रत्यादिष्ट प्रतिक्षिप्तमपविद्धं निरस्तवत् । परिक्षिप्ते वलयितं, निवृत्तं परिवेष्टितम् ॥१४७४॥ परिष्कृतं परीत च, त्यक्तं तूत्सृष्टैमुन्झितम् । धूर्त हीने विधूतं च, विन्नं वित्त विचारित ॥१४७५॥ अवकीणे त्ववध्वस्त, संवीते रुद्धमावृतम् । संवृतं पिहित छन्न, स्थगित चापवारित ॥१४७६ ॥ अन्तर्हित तिरोहितमन्तैद्धिस्त्वपवारणमै । छदनैव्यवधाऽन्तििपधानस्थगनानि च । व्यवधानं तिरोधानं, दर्शितं तु प्रकाशितम् । आविष्कृत प्रकटितैमुच्चण्ड' स्ववलम्बितम् ॥१४७८॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org