________________
२८. अभिधानचिंतामणौ तिर्यकाण्डः रसमा मथकीटाद्या, नृगवाया जरायुनोः । यूकाद्याः स्वेदनों मत्स्यादयः सम्मूर्च्छनोद्भवाः ॥१३५६॥ खलनास्तूद्भिदोऽथोपपादुको देवनारकाः । प्रसयोनर्य इत्यष्टावुद्भिदुद्भिज्जमुद्भिज ॥१३५७॥ इत्याचार्यश्रीहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां तिर्यकाण्डश्चतुर्थः ॥ ४॥
अथ नरककाण्ड: म्युरिकौस्तु परेतप्रेतयात्यातिवाहिकोः । आजेविष्टिर्यातनी तु, कारणों तीववेदना ॥१३५८॥ नरकस्तु नारकः स्यान्निरयो दुर्गतिश्च सः । घनोदेधिधनवातंतनुवातनमःस्थिताः ॥१३५९॥
शर्करीवालुकापघूमत:प्रभाः । महातमःप्रमा चेत्यधोऽधो नरकभूमयः ॥१३६०॥ क्रमात्पृथुतराः सप्ताथ त्रिंशत्पञ्चविंशतिः । पञ्चदश दश त्रीणि, लक्षाण्यूनं च पञ्चमिः ॥१३६१॥ लक्ष पञ्च च नरकावासाः सीमन्तकादयः। एतासु स्युः क्रमेणाथ, पातालं' वडामुखम् ॥१३१२॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org