________________
अभिधामचिंतामणौ तिर्यकाण्डः १८३ बलिवेश्मौधोमुने, नागलोको रसातलम् । रन्ध्र बिलं निर्व्ययन, कुहरं शुषिरं शुषिः ॥१३६३॥ छिद्रं रोपं विवरं च, निम्नं रोके वर्षोंन्तर । गतश्वनौवटीगाँधस्तु विवरे भुवः ॥१३६४॥ इत्याचार्यश्रीहेमचन्द्रविरचितायामभिधानचिन्तामणौ नाममालायां नरककाण्डः पञ्चमः ॥ ५॥
अथ सामान्यकाण्डः । स्याल्लोको विष्टपं विश्व, भुवनं जगतो जगत् । जीवाजीवाधारक्षेत्र, लोकोऽलोकस्ततोऽन्यथा ॥१३६५॥ क्षेत्रझै आत्मौ पुरुषैश्चेतन: स पुनर्भवी'। जीवः स्यादसुमा सत्वं', देह जन्युनन्तवः ॥१३६६॥ उत्पत्तिजन्मजनुषी, जननं जनिद्रवः । जीवेऽसुनीवितप्रा), जीवातुं जीवनौषधम् ॥१३६७॥ श्वापस्त श्वसित सोऽन्तर्मुख उच्छ्रास आहरैः । आनो बहिर्मुखस्तु स्यान्निःश्वाः पाने एतनैः॥१३१८॥ आयुनर्जीवितकालोऽन्तःकरण मान मनैः । हेचतो हृदयं चित्तं, स्वान्तं गढपयोच्च ॥१३६९॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org