________________
अभिधानचिंतामणौ तिर्यक्काण्डः
"
मद्गुरेस्तु राजशृङ्गेः शृङ्गी' तु मङ्गुरप्रियो । क्षुद्राण्डमत्स्यजातं तु, पोताघानं जलाणुकमै ॥ १३४७१ महामत्स्यास्तु चीरिल्लितिमिङ्गिलगिलादयः ।
॥ १३४९ ॥
अथ यादांसि नकाद्या, हिंसका जलजन्तवः ॥१३४८ ॥ नक्रः कुम्भीरे आलास्यैः, कुम्भी महामुखोऽपि च । तालुजिहुः शङ्खमुखो, गोमुख जलसुकरः शिशुमारस्त्वम्बुकर्म, उष्णवीर्यो महावः । उद्रस्तु जलमाज्जारैः पानीयनकुलो' वसी माहे तन्तुस्तन्तुनांगोsवहारो नागतन्तु । अन्येऽपि यादोभेदाः स्युर्वहवो मकरादयः कुलीरैः कर्कटैः पिङ्गचक्षुः पार्श्वोदरप्रियः ।
॥ १३५० ॥
સ
ε
14
द्विधागतिः षोडशाङ्घिः, कुरचिलौ बहिश्वरः ॥१३५२॥
॥१३५१॥
LÊS
॥ १३५३॥
कच्छपः कमठेः कुर्मः, क्रोडपादश्चतुर्गतिः । पञ्चाङ्गगुप्त दौलेयौ, जीवर्थः कच्छपी दुली मण्डूके' 'हरिशालू प्येकेप्लवङ्गमः । वर्षाभू : वर्गः शांकुरनिव्य-दर्दुराः स्थले नरादयो ये तु, ते जले जलपूर्वकः । अण्डजाः पक्षिसर्पाद्याः, पोतनोः कुञ्जरादयः ॥१३५५॥
१२
॥ १३९४॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org