________________
अभिधानचिंतामणौ तिर्यकाण्डः १७७ मूषिकाद्या दृषीविष', वीर्यमौषधादिभिः । कृत्रिमं तु विषं चौरं, गरश्वोपविष च तत् ॥१३१४॥ भोगो'ऽहिकायो दंष्ट्रीऽऽशी देवीं भोगैः फटः स्फुः । फणोऽहिकोशे' तु निलयनीनिर्मोककञ्चुकाः ॥१३१५॥
इति स्थलचराः । विहंगो विहङ्गमेखगौ पतंगो विहङ्ग,
शकुँनिः शकुन्तिशकुंनौ विवय शकुन्तीः । * नमसमो विकिरपत्ररथौ विहायो"
पिक्षिविष्किरपतत्रिपैतत्पतीः ॥१३१६॥ पिस्सनीडाण्डमोऽगौकाश्चञ्चुश्चम्चः सुपाटिको । नोटिश्च पत्रं पतंत्रं, पिच्छ वाजस्तनूरुहम् ॥१३१७॥ पक्षो गाँच्छदश्चापि, पक्षमूलं तु पक्षतिः। मंडीनोईडीनसण्डीनडयनानि नभोगतौ ॥१३१८॥ शीकोशोटे कुलायो, नीडे केकी तु सर्पमुक् । परबर्हिणौ नीलकण्ठो मेघसुहँच्छिखी ॥१३१९।। पाल्लापङ्गिोऽस्य वाक् केको, पिच्छे यह शिखण्डकः ।।
गः कलापश्च, मेचकश्चन्द्रकः समौ ॥१३२०॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org