________________
१७८ अभिधामचिंतामणो तिर्यकाण्डः वनप्रियः परभृतस्ताम्राक्षः कोकिलें: पिकः । कलकण्ठः काकपुष्टः, काकोऽरिष्टैः सकृत्प्रजः ॥१३२१॥ आत्मघोचिरजीवी", घूारित करटो द्विः । एकह बलिमुक् ध्वोझो, मौ कुंलिर्वायसोऽन्य त १ ३२२ वृद्धद्रोणदाघकृष्णपर्वतेभ्यस्त्वसौ" परः। पवनाश्रयस्तु काकोडो, मद्गुस्तु जलवायसः ॥१३२३॥ धके निशा: काकारिः, कौशिकोलुपेचकाः । दिवान्योऽय निशावेदी', कुक्कुटेश्वरणायुधः ॥१३२४॥ कृकवाकुन्ताम्रचूडो", विवृताक्षः शिखण्डिकः । हंसीश्चक्राङ्गरकाङ्मानसौकःसितच्छदौः ॥१३२५॥ राजईसीस्त्वमी चन्चुचरणैरतिलोहितः । मल्लिकाक्षास्तु मलिनैर्धातरराष्ट्रीः सिततः ॥१३२६॥ कादम्बास्तु कलहंसाः, पक्षः स्युरतिधूसरैः । । वारली वरली हंसी, वारौँ वस्टौ च सा ॥१३२७॥ दा घाटः शतपत्रः, खञ्जरीटैस्तु खञ्ज। सारसस्तु लक्ष्मणः स्यात्, पुष्कराख्यः कुरकुरैः॥१३२८॥ सारसी लक्ष्मणोऽथ क्रुङ्, क्रौञ्च चाषे किकीदिविः । चातक: स्तोकको बप्पीहै: सारङ्गो नमोऽम्बुपैः॥१३२९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org