________________
अभिधानचिंतामणौ तिर्यकाण्डः १७५ माणिक्यों भित्तिको पल्ली, कुड्यमत्स्यो गृहोलिका। स्यादञ्जनाधिको हालिन्यजनिको हलाहलेः ॥१२९८॥ स्थूलाअनाधिकायान्तु, ब्राह्मणी रक्तपुच्छिको । कृकलामस्तु सरः, प्रतिसूर्यः शयानः ॥१२९९॥ मूषिको' मूषको बज्रदशनैः खनकोन्दुरौं"। उन्दुरुष आखुश्च, सूच्यास्यो वृषलोचनः ॥१३००॥ छछैन्दरी गन्धमूष्यो, गिरिको बालमूषिको । पिडाल ओतुर्मार्जारो', हीकुश्च वृषदंशकः ॥१३०१॥ जाहको गात्रसङ्कोची, मण्डली नकुलः पुनः । पिङ्गलः सर्पही बघैः, सर्पोऽहिः पवनाशनः ॥१३०२॥
भोगी भुजङ्गेभुजगावुरगो द्विजिह्व व्यालौ मुनङ्ग सरीसंपदीर्घनिहीः । काको दरो विषधरः कण त् पृदाकुकर्णकुण्डलिबिलेशैयदन्दशूकाः ॥१३०३॥ दीकरः कञ्चुकिचे क्रिगूढपात्पन्नगा जिह्मगलेलिहाँनौ । कुम्भीनसाऽऽशीविषैदीर्घपृष्ठः, स्याद्राजसर्पस्तु भुमङ्गभोनी
॥१३०४॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org