________________
-
१७१ अभिधानचिंतामणौ तिर्यकाण्डः मालके भालूकीच्छमलमल्लकमल्लुकीः । शृगालो जम्बुकैः फेः, फेरण्ड: फेरवः शिवा ॥१२८९॥ घोरवासी भूरिमायो, गोमायुर्मुगधूत्तकैः । हरवो मरुजः क्रोष्टा, शिवाभेदेऽल्पके किर्खिः ॥१२९०॥ पृथौ गण्डिवलोपाको, कोकस्त्वोहामंगो वृकः । अरण्यों मर्कटस्तु, कपि': कीश: प्लवङ्गमः ॥१२९१॥ प्लवङ्गः प्लवर्गः शाखामुंगो हरिबलीमुखः । वनौकी वानरोऽथासौ, गोलाङ्गलोऽसिताननः ॥१२९२॥ मृगैः कुरङ्गः सारङ्गो, वातायुहग्णिापि । - मृगभेदा रुन्यङ्करङ्कगोकर्णशम्चाः ॥१२९३॥
चमूरुचीनचमरौंः, सद्गश्यरौहिषोः । कदैली कन्दली कृष्णशीर: पतरोहितौ ॥१२९४॥ दक्षिणी तु स मृगो, यो व्याधैर्दक्षिणे क्षतः । वातप्रेमीर्वातमृर्गः, शशस्तु मृदुलोमकैः ॥१२९५॥ शूलिको लोमोऽय, शैल्ये शललशल्यको । श्वाविच तच्छलाकायां, शलल' शलपित्यपि ॥१२९६॥ गोधी निहाको गौधेरैगौधारौ दुष्टतत्पुते । . गौधेयोऽन्यत्र मुशली, गोधिकौगोलिके गृहात् ॥१२९७॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org