________________
अभिधानचिंतामणौ तिर्यकाण्डः १७३ रसनालिट रतपराः कीलशायिणान्दुकाः । शालाको मृगदंशः, श्वाऽलर्कस्तु त रोगितः ॥१२८०॥" विश्वकर्दुस्तु कुशलो, मृगव्ये सरमा शुनी। विट्चरैः शूकरे ग्राम्ये, महिषो' यमवाहनः ॥१२८१॥ रजस्वलो वाहरि लाय: सरिभो महः । धीरस्कन्धः कृष्णशृङ्गो, जरन्ता देशभीरुके: ॥१२८२॥ रक्ताक्षः कासरो हंसकालीनयलालिको"। अरण्यजेऽस्मिन् गवलः, सिंहः कण्ठीरवो हैरिः॥१२८३ हर्यक्षः केसरीभारिः, पञ्चास्यो नखरायुधः। महानादेः पञ्चशिखः, पारीन्द्रः पत्थरी मृगात् ॥१२८४ श्वेतपिङ्गोऽव्यय व्याघ्रो, द्वीपी शार्दूलचित्रको । चित्रकायैः पुण्डरीकस्तरक्षुस्तु मृगादनः ॥१२८५॥ शरमः कुञ्जरारातिरुत्पादकोऽष्टपादपि । गवर्यः स्याद्वनगवो, गोसदृक्षोऽश्ववारणः ॥१२८॥ खड्गी वाध्रीणसेः खड्गो, गण्डेकोऽय किरैः किरिः।। भूदारैः सूक: कोलो, वराह: क्रोडपोत्रिणौ ॥१२८७॥ घोणी घृष्टि स्तब्धरोमी, दंष्ट्री किट्योऽस्यलाङ्गलौ । भासनिकः शिरोमर्मी, स्थूलनासो बहुप्रैजः ॥१२८८॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org