________________
अभिधान चिन्तामणौ देवाधिदेवकाण्डः १ ९ साग्रे च गव्यूतिशतद्वये रुजों
वैरेतयो माय॑तिवृष्ट्यवृष्टयः । दुर्भिक्षमन्यस्वकचक्रतो भयं स्यान्नत एकादश कर्मघातजाः ॥६॥ खे धर्मचक्र चमरौः सपादपीठं मृगेन्द्रासनमुज्ज्वलञ्च । छत्रत्रयं रत्नमयो ध्वजोऽङ्घ्रिन्यासे च चामीकरपङ्कानि
॥६ ॥ वत्रयं चारु चतुर्मुखाङ्गती,। चैत्यद्रुमोऽधोवदनाश्च कण्टीः द्रुमौनतिर्दुन्दुभिनार्द उच्चकै
तोऽनुकूलैः शकुनाः प्रदक्षिणीः ॥२॥ गन्धाम्बुवर्ष बहुवर्णपुष्पवृष्टिः कचश्मश्रुनखाँप्रवृद्धिः । चतुर्विधामय॑निकायकोटि
जघन्यभावादपि पार्श्वदेशे ऋतूनामिन्द्रियार्थानामनुकूलत्वमित्यमी । एकोनविंशतिर्दैव्याश्चतुस्त्रिंशच मीलिताः ॥६४||
Jain Education International For Private & Personal Use Only
www.jainelibrary.org