________________
८ अभिधानचिन्तामणौ देवाधिदेवकाण्डः १
स्वयंप्रभैश्च सर्वानुभूतिर्देवश्रुतोदयौ । : पेढाल: पोट्टिलेश्चापि, शतकीर्तिश्चं सुत्रेतेः अममो निष्कषायैश्च निष्लाकोऽय निर्ममः । चित्रगुप्तः समाविश्व, सर्वरश्च यशोधरः
२२
विजयो मैलदेवौ चानन्तवीर्य भद्रकृर्ते । एवं सर्वावसपिण्युत्सप्पिणीषु जिनोत्तमाः तेषां च देहोऽद्भुतरूपगन्धो, निरामयः स्वेदम लोज्झितचं । श्वासोऽन्धो रुधिरामिषन्तु,
गोक्षीरधाराघवलं ह्यवित्रम्
,
आहारनीहार विधिस्त्वर्हेश्यचत्वार एतेऽतिशयाः सहोत्थाः । क्षेत्रे स्थितिर्योजनमात्र केऽपि, नृदेवतिर्य्यगूजनको टिकोटेः
वाणी नृतिर्य्यकसुरलोकभाषासंवादिनी योजनगोमिनी च । भामण्डलं चारु च मौलिपृष्ठे, विडम्बिताहपतिमण्डलैश्रि
119811
॥५५॥
119411
1190911
॥५८॥
॥५९॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org