________________
अभिधानचिंतामणौ तिर्यकाण्डः १६९ मध्यं कश्यं निगालस्तु, गलोद्देशः खुराः शफोः । अथ पुच्छे वालहस्तो, लाङ्गूल लूम वालधिः ॥१२४४॥ अपावृत्तपरावृत्तछुठितानि तु वेल्लिते ।। घोरित वलिगत प्लुतोत्तेजितोत्तेरितानि च ॥१२४१॥ गतयः पञ्च धाराख्यास्तुरङ्गाणां क्रमादिमाः । सत्र धौरितकं धौर्य, धोरण धोरितं च तत् ॥१२४६॥ चभ्रकङ्कशिखिकोडगतिवत् वलिंगंतं पुनः । भनकायसमुल्लासात्, कुञ्चिकास्यं नतत्रिकम् ॥१२४७॥ छुतं तु लङ्कुनै पक्षिमृगगत्यनुहारकम् । उत्तेजित रेचित स्यान्मध्यवेगेन या गतिः ॥१२४८॥ उत्तेरितमुपकण्ठेमास्कन्दितकैमित्यपि । उत्प्लुत्योत्प्लुत्य गमनं, कोपादिवाखिलैः पदैः ॥१२४९॥ आश्वीनोऽध्वा स योऽश्वन, दिनेनैकेन गम्यते । कवी खलीने कविकों, कवियं मुखयन्त्रणमे ॥१२५०॥ पञ्चाङ्गी वऋपट्टे तु, तलिको तलसारकम् । दामञ्चन' पादपाशैः, प्रक्षरं प्रखरैः समौ ॥१२५१॥ चर्मदण्डे कशा रश्मी, वल्गोऽवक्षेपणी कुशौं । पाणन्तु पल्ययन, वीतं फल्गु हयद्विपम् ॥१२५२॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org