________________
१७० अभिधानचिंतामणौ तिर्यकाण्ड: वेसरोऽश्वेतरो वेगैसरश्वाथ क्रमेलकः । कुलनाशः शिशुनामा, शैलो भोलिमरुप्रियः ॥१२५३।। मयो महाङ्गो वासन्तो, द्विककुदर्गलाईनः । भूतध्न उष्ट्रो दाशेरों, रवणः कण्टकाशनः ॥१२५४॥ दीर्घग्रीवः केलिकीर्णः, करमस्तु त्रिहायणः । स तु शृङ्खलकः काष्ठमयैः स्यात्पादबन्धनैः ॥१२५५॥ गर्दमस्तै चिरमेही , वालेयो रासः खरः । चक्रीवान शङ्ककर्णोऽथ, ऋषभो' वृषभो वृषः ॥१२५६॥ वाडवेयः सौरभेयो, मदः शक्करशारौ । उक्षाऽनड्डानं ककुझौन् गौर्बली वर्दश्च शाङ्करः ॥१२५७॥ उक्षा तु जातो जातोक्षः, स्कन्धिकः स्कन्धवाहकः। . महोक्षः स्यादुक्षतरो', वृद्धोक्षस्तु जरद्वैः ॥१२५८० पण्डतोचित आर्षभ्यः, केटो भग्नविषाणकैः । इट्चरो गोपतिः षण्डो, गोवृषो मदकोहलेः ॥१२१९॥ वत्सः शकृत्करिस्तों, दम्यवत्सतरौ समौ । नस्योतो' नस्तितः षष्ठवा तु स्याद्युगपार्श्वगैः ॥१२६०॥ युगादीनान्तु वोढारो, युग्य-प्रासङ्गयै-शाकटौः । स तु सर्वधुरीणः स्यात्, सर्वो वहति यो धुरम्॥१२६१॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org