________________
૨૮
अभिधानचिंतामणौ तिर्यक्काण्डः
॥। १२३६ ॥
वानायुजी: पारसीकोः, काम्बोजी वाह्निकादयैः । विनीतस्तु साधुवाही', दुर्विनीतस्तु शूकलेः ॥१२३५॥ कश्येः कशार्हो हृद्वक्रावर्ती श्रीवत्सकी हयः । पञ्चमद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः पृच्छोरः खुरकेशाम्यैः, सितैः स्यादष्टमङ्गलैः । fed तु कर्कोका हौ, खोङ्गा हैः श्वेतपिङ्गले ॥१२३७॥ पीयूषवर्णे सेराहैः, पीते तु हरियो ' हये । कृष्णवर्णे तु खुङ्गाः, कियाहो' लोहितो हयः ॥ १२३८॥ आनीलस्तु नीलकोsय, त्रियूहैः कपिलो हयः । वोल्लाहस्त्वयमेव स्यात्, पाण्डुकेशरवालधिः ॥१२३९॥ उराहस्तु मनाकपाण्डुः, कृष्णजङ्घो भवेद्यदि । सुरूहको' गर्दभाभो, वोरुखानैस्तु पाटल: ॥। १२४० ॥ कुलाहेस्तु मनाकू पीतः, कृष्णः स्याद्यदि जानुनि । उकनाहैः पीतरक्तच्छायः स एव तु क्वचित् ॥ १२४१ ॥ कृष्णरक्तच्छविः प्रोक्तः, शोर्णः कोकनदच्छविः । हरिकैः पीतहरितच्छायः स एव हालकैः पङ्गुलेः सितकाचामो, हला चित्रितो हयः । ययैरश्वोऽश्वमेधीयैः, प्रोथमश्वस्य नासिका
॥। १२४२॥
॥ १२४३ ॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org