________________
अभिधानचिंतामणौ तिर्यक्काण्डः
अवग्रहो' ललाटं स्यादारक्षः कुम्भयोरघः । कुम्भौ' तु शिरसः पिण्डौ, कुम्भयोरन्तरं विदुः ॥ १२२६॥ वातकुम्भस्तु तस्याधो, वाहित्थे तु ततोऽप्यधः । वाहित्याधः प्रतिमान' पुच्छमूलं तु पेचकैः ॥ १२२७॥
>
१६७
दन्तभागेः पुरोभागः, पक्षभागस्तु पार्श्वकः ।
3
॥ १२२९॥
पूर्वस्तु जङ्घादिदेशो, गात्रं स्यात्पश्चिमोऽपरी ॥। १२२८॥ बिन्दुजालं पुनः पद्मं शृङ्खलो' निगेडोऽन्दुकैः । हिर्जिरश्च पादपाशो, वारिस्तु गजबन्धभूः त्रिपदी' गात्रयोर्बन्ध, एकस्मिन्नपरेऽपि च । तोत्रं' वेणुकमालानं', बन्धस्तम्भोऽङ्कुशैः सृणिः ॥ १२६० ॥ अपष्ठं त्वङ्कस्यायं यातेमङ्कशवारणम् ।
। निषादिनां पादकर्म, यतं' वीतं' तु तद्वयम् ॥१२३१॥ कक्ष्यां दृष्या वस्त्र स्यात् कण्ठबन्धेः कलापकैः । घोटे कस्तुरे गस्ताक्ष्यैस्तुरङ्गोऽश्वैस्तुरङ्गमैः ॥१२३२॥ गन्धर्वा सप्तिवीती, वाहो वाजी हयो हरिः । वडवावी प्रभूर्वामी, किशोरोऽल्पवया हयः ॥१२३३॥ जवाधिकस्तु जवनो', रथ्यो' वोढा रथस्य यः । आजानेयैः कुलीनैः स्यात्, तत्तद्देशास्तु सैन्धवाः ॥१२३४ ॥
११
૧૧ १३ १४
Jain Education International For Private & Personal Use Only www.jainelibrary.org