________________
१६२ अभिधानचिंतामणौ तिर्यकाण्ड: चिमिटी कैटी वालुङ्कयेहनपुंसी च सा । अर्शोन्नैः सूरणः कन्दः, शृङ्गबेकमाकम् ॥११८९॥ कर्कोटकैः किलासस्तिक्तपत्रः सुगन्धः । मूलकं तु हरिण, सेकिमं हस्तिदन्तकौ ॥११९०॥ तृण नडादि नीवारादि च शष्पन्तु तन्नवम् । सौगन्धिकं देवजेग्धं, पौरं कर्तृणरौहिषे ॥११९१॥ दर्भः कुशः कुधो बर्हिः, पवित्रैमथ तेजनः । गुन्द्रो मुखैः शेरो दुर्वी, स्वनन्तौ शतपर्विको ॥११९२॥ हरिताली रुहाँ पोटगलस्तु धमनो नः । कुरुविन्दो' मेघनामा, मुस्ता मुन्द्री तु सोत्तम।।। ११९३॥ बल्बनी उलपोऽथेाः, स्याद्रसौलोऽसिपत्रकः। भेदाः कान्तारपुण्डाद्यास्तस्य मूलं तु मोरटम् ॥११९४॥ कार्शस्त्विषीको घासस्तु, यवस' तृणमर्जुनमे । विषः क्ष्वेडो रसस्तीक्ष्णं, गरलोऽय हलाहलेः ॥११९५॥ वत्सनामः कालकूटो', ब्रह्मपुत्रः प्रदीपेनः । सौराष्ट्रिकः सौलिककेयः, काकोलो दारदोऽपि च ११९६
Jain Education International For Private & Personal Use Only
www.jainelibrary.org