________________
अभिधानचिंतामणौ तिर्यकाण्डः १६३ अहिच्छत्रो" मेषशृङ्गः, कुष्टवालकनन्दनः । कैराटको हैमवतो, मर्कटः करवीरकः ॥११९७॥ सर्षपो मूलको गौराईकः सक्तककईमौ । अङ्कोलसाः कालिङ्गः, शृङ्गिको मधुसिक्थः ११९८॥ इन्द्रो लाङ्गुलिको विस्फुलिङ्ग-पिङ्गलैगौतमौः । मुस्तको दालश्चेति, स्थावरा विषमातयः ॥११९९॥ कुरण्टायो अग्रवीना, मूलनास्तूत्पलादयः । पर्वयोनय इक्ष्वाद्याः, स्कन्धनाः सल्लकीमुखाः ॥१२००॥ शाल्योदयो बीजरूहाः, सामूर्छजास्तृणादयः । स्युर्वनस्पनिकायस्य, षडेता मूलनातयः ॥१२.०१॥
इति वनस्पतिकायः।
होन्द्रियाः। नीलड़ेंः कृमिरन्तर्जः, क्षुद्रकीटो' बहिर्भवः । पुलकोस्तुभयेऽपि स्युः, कीकसीः कृमयोऽणवः ॥१२०२॥ काष्ठकीटो धुणो गण्डुपर्दः किञ्चुलकैः कुसूः । लता गण्डपदी' तु, शिल्यैत्रगौ जलोकतः ॥१२० ३॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org