________________
१६० अभिवानचितामणौ तिर्यकाण्ड: माषस्तु मदनो नन्दी, वृष्यों बीजवरो बली ॥११७१॥ मुद्स्तु प्रथनो लो यो, बलाटो हरितो हरिः। पीतेऽस्मिन् वसु खण्डीरप्रवेलैजयशारदाः ॥११७२॥ कृष्णे प्रवर्रवामन्तहरिपन्थनैशिम्बिकोंः । वनमुद्ग तुपरक -निगूढके-कुलीनकाः ॥११७३॥ खण्डी च राजमुद्रे तु, मकुष्टकमयुष्टको । गोधूमै सुनो वल्ले, निष्पावः शितशिम्बिकः ॥११७४॥ कुलत्यस्तु कालवृन्तस्ताम्रवृन्ती कुलथिको । आढकी तुवरी वर्णी, स्यात्कुलमाषस्तु यावः॥११७५॥ नीवारस्तु वनव्रीहिः, श्यामाश्यामको समौ । कङ्गुस्तु कङ्गुनी क्वॉः प्रियङ्गुः पीततण्डुला ॥११७६॥ सा कृष्णा मधुकी रक्ता, शोधिको मुसैटी सिता। पीता माधव्ययोद्दालः, कोद्रवः कोरदूषकः ॥११७७५ चीनकस्तु क'ककङ्गैर्यवनालस्तु योनलैः । जूर्णाह्वयो देवधान्यं, जोन्नाली बीजष्पिका ॥११७८॥ शेणं भङ्गो मातुलानी, स्यादुमा तु क्षुमोऽतसी । गवेधुका गवेधुः स्याजतिलोऽरण्यनस्तिलः ॥११७९॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org