________________
अभिधानचिंतामणौ तिर्यकाण्डः १५९ सौगन्धिकन्तु कलारं, बीजकोशो वराटकः । कर्णिको पद्मनाले तु, मृणाले तन्तुले बिसमें ॥११६५॥ विझल्के केसरं संवर्तिको तु स्यान्नवं दलम् । करहाटः शिफौ च स्यात् , कन्दे सलिलजन्मनाम् ॥११६६ उत्पलानां तु शीलूकं, नील्यां शैवालेशेवले । शेवालं शैवले शेपाल जलाच्छूकॅनी लिके ॥ ११६७ ॥ धान्यं तु सस्य सीत्यं च, व्रीहि स्तम्बकरिश्चं तत् । आशः स्यात् प टलो व्रीहिर्गर्भपाकी तु षष्टिकः॥११६८॥ शालयः कलमाद्याः स्युः, कलमस्तु कलामकैः । लोहितो रक्तशालिः स्यान्महाशालिः सुगन्धिः॥११६९ यवो हयप्रियस्तीक्ष्णशकस्तोमस्त्वसौ हरित् । मङ्गल्यको मसूरैः स्यात् , कलायस्तु सतीनकैः।।११७०॥ हरेणुः खण्डैिकश्चाथ, चणको हरिमन्थकैः ।
०१ प्रीहि १ र्यवो २ मसूरो ३ गोधूमो ४ मुद् ५ माष६ तिल ७ चणकाः ८ । अणवः ९ प्रियङ्गु १० कोदव ११मटकाः ११ शालि १३ राढक्यः ॥१॥ किन्च १४ कलाय१५ कुलत्थौ १६ सणाश्च १७ सप्तदशानि धान्यानि ।
Jain Education International For Private & Personal Use Only - www.jainelibrary.org