________________
१५४ अभिधानचितामणौ तिर्यकाण्डः शिरोनीमा शिखर, मूलं बुध्नोऽहिनामै च । सारो मज्ज्ञि त्वचि च्छल्ली,चोचं वल्कं च वल्कलमे ११२१ स्थाणौ तु ध्रुवकैः शङ्, काष्ठ दलिकेदारुणी । निष्कुहः कोटी' मजी, मञ्जरिवल्लरिश्च सा ॥११२२॥ पत्रं पलाश छदनै, वह पर्ण छदं दलम् ।। नवे तस्मिन् किशलय, किशले पल्लयोऽत्र तु ॥११२३॥ नवे प्रवालोऽन्य कोशी, शुङ्गा माढिदलनमा । विस्ताविटपौ तुल्यौ, प्रसून कुसुमै सुमम् ॥११२४॥ पुरुष सून सुमनः, प्रसवश्च मीवकम् । जालकक्षारको तुल्यौ, कलिकायों तु कोरकैः ॥११२५॥ कुड्मले मुकुल गुन्छे, गुच्छस्तबकैगुस्सकोंः । गुलु छोऽय रजः पौष्पं पागोऽथ रसो मधु ॥११२६॥ मकरन्दो मरन्दश्चै, वृन्तं प्रसवबन्धनम् ।। प्रबुद्धोन्जृम्भफुल्लानि, न्याकोशं विकर्च स्मितम् ॥११२७ उन्मिषितं विकसित, दलितं स्फुटित स्फुटम् । प्रलोस्प्रफुलपम्फुल्लोच्छ्रेसितानि विजृम्भिते ॥११२८०
Jain Education International For Private & Personal Use Only
www.jainelibrary.org