________________
अभिधानचिंतामणौ तिर्यकाण्डः स्मेर विनिमुन्निद्रविनुसितानि च। सङ्कुचितं तु निद्राण, मीलितं मुद्रित च तत् ॥११२९॥ फलं तु सस्य तच्छुष्क, वानमाम शला? च ।। प्रन्धिः पर्व पी कोशी शिम्बो शैमिः शमी ।।१०३०॥ शिम्बिश्च पिपलोऽश्वस्य, श्रीवृक्षः कुञ्जराशनः । कृष्णावासो बोधितः, प्लसस्तु पैटी नटी ॥११३१॥ न्यग्रोधस्त बहुपात् स्याद्वैटो वैश्रवणालयः । उदुम्बरो जन्तुफैलो, मशैकी हेमदुग्धकः ॥११३२॥ काकोम्बरिको फल्गुमल्युनघनेफलों ।।
आम्रश्वत: सहकारः, सप्तपर्णस्त्वयुक्छदैः ॥११३३॥ शिप्रैः शोभाजनोऽक्षी तीक्ष्णगन्ध-मोचकाः । श्वेतेऽत्र श्वेतमरिची, पुन्नीगः सुरपणिको ॥११३४॥ बकुल: केसरोऽशोक, कैङ्केल्लिः ककुभोऽर्जुनः । मालूर: श्रीफलो बिल्वैः, किङ्किरातः कुरण्टकैः॥११३५।। त्रिपत्रकैः पलाशः स्यात् , किंशुको ब्रह्मपादः । तृणराजस्तलेस्तोलो, रम्मा मोची कदल्यपि ॥११३६॥ करवीरो' हयमारः, कुटनो गिरिमल्लिको । विदुलो वेतसः शीतो, वानीरा कन्जुली रथः ॥१११७॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org