________________
अभिधानचिंतामणौ तिर्यकाण्डः १५३ वृक्षोऽगैः शिखरी च शार्खिकलेदा दिहरिहुँ मो, जीर्णो दुटिपी" कुट: क्षितिरुहः कारस्करों विष्टः । नन्धीवर्तकरालिको तरुव पर्णी पुलोक्यहिपः, सालोऽनोकहेगच्छेपानगा रूक्षीगमौ" पुष्पदैः।१११४। कुञ्जनिकुञ्जकुडङ्गः, स्थाने वृक्षवृतान्तरे । पुष्पैस्तु फलवान् वृक्षो, वानस्पत्यो' विना तु तैः ११२५ फलवान् वनस्पतिः स्यात् , फलावन्ध्यः फग्रहिः । फलवन्ध्यस्त्ववो शो, फलवाने फलिन: फली ॥१११६॥ ओषधिः स्यादौषधिश्च, फलपाकावसानिका । क्षुपो हत्वशिफाशाखः, प्रतिव्रततिलताः ॥१११७॥ वल्लयस्यां तु प्रतानिन्यां', गुलिन्युलपवीरुधैः । स्यात्प्ररोहोऽङ्कुरोऽङ्करो, रोहा स तु पर्वणः ॥१११८।। समुत्थितः स्यालिशं', शिखांशाखौलताः समाः । सालौ शाली स्कन्धशाखाँ, स्कन्धे प्रकाण्डमस्तकम् १११९ मूलाच्छाखावधिण्डिः, प्रकाण्डोऽथ अटो शिफौ।। प्रकाण्डरहिते स्तम्बो, विटपो गुरुमै इत्यपि ॥११२०॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org