________________
१५२ अभिधानचिंतामणौ तिर्यकाण्डः मातरिश्वी जगत्प्राणः, पृषदश्वोर महाबलः । मारुतः स्पर्शनो"दैत्यदेवो झझा स वृष्टियुक् ११०७ प्राणो नासाग्रहृलाभिपादाङ्गष्ठान्तगोचरः । अपानः पवनो मन्थापृष्ठपृष्ठान्तगोचरः । समानः सन्धिहृन्नाभिषूदानो' हृच्छिरोऽन्तरे । सर्वत्वग्वृत्तिको व्याने, इत्यङ्गे पञ्च वायवः ॥११०९॥
इति वायुकायः।
अथ वनस्पतिकायः। अरण्यमटवी सौ, वा च गहन झर्षः । कान्तारं विपिन कक्षः, स्यात् षण्डं काननं वनम् १११० दवो दोषः प्रस्तारस्तु, तृणाटव्यों अषोऽपि च । अपोगभ्यां वन वेलैपारामः कृत्रिमे वने ॥११११॥ निष्कुटस्तु गृहारोमो, बाह्यारीमस्तु पौरकैः । आक्रीडः पुनरुद्यान, राज्ञां त्वन्तःपुरोचितम् ।।१११२॥ तदेव प्रपदवनममात्यादेस्तु निष्कुटे । वाटी' पुष्पाक्षाचासो, क्षुद्रारामः प्रसीदिका॥१११३॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org