________________
अभिधानचिंतामणौ तिर्यकाण्डः १५१ दवो दावौ वनवविवहिरिदम्पदैः । छागणस्तु करीषाग्निः', कुकूलस्तु तुषानः ॥११०१॥ सन्तापैः संज्यो' बाप, उष्मा जिहाः स्युरचिषः । हेतिः' कीलो शिखा नाऽञ्चिलको महत्यसौ ११०२ स्फुलिङ्गोऽग्निकणोऽसातवालोल्कोऽवातमुल्मुकम्। धूमः स्याद्वायुगाहोऽग्निशहा दहन केतन ॥११०३॥ मम्मः करमालश्च, स्तरी जीमूतवाह्यपि । तैडिदेरावती विद्युच्चला शम्पोऽचिरप्रभा ॥११०४॥
आकालिकी शतही, चञ्चलो चपलीऽशनिः” । सौदामिनी क्षणिको च, हादिनी जलवालिका ॥११०१॥
इति तेजस्कायः ।
अथ वायुकायः। वायुः समी समिरौ पानाशुंगो नमःश्वासों नमस्वदैनिश्वसनाः समीणः । वोतोऽहिकात पवमानमरुत्पकम्पनी, कम्पा नित्यगतिगन्धवहप्रभञ्जनीः ॥११०६॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org