________________
२४० अभिधानचितामणौ तिर्यकाण्डः पूर्वाद्रिश्चरमाद्रिरस्त उदगद्रिस्वद्रिराण मेनकाप्राणेशो हिमवाने हिमालयहिमप्रस्थौ भवानीगुरुः॥१०२७ हिरण्यनाभो मैनाकः, सुनामश्च तदात्मनः । रजताद्रिस्तु कैलासोऽष्टापदैः स्फटिकाचलः ॥१०२८॥ क्रौञ्चैः कुश्चोऽय मलये, आषाढो दक्षिणाचलैः । स्यान्माल्यवान् प्रस्रवणो, विन्ध्यस्तु जमवाल कैः ॥१०२९ शत्रुञ्जयो विमलादिरिन्द्रकीलस्तु मन्दरः । सुवेतः स्यात् त्रिमुकुटैत्रिकूटैनिककुर्च सः ॥१०३०॥ उज्जयन्तो रैवतकः, सुदारु पारियात्रिकः ।। लोकालोकश्चक्रवौलोऽथ मेहे: कर्णिकाचलः ॥१०३१॥ रत्नसानः सुमैः स्व-स्वर्गि-काश्चनतो गिरिः । शृङ्गं तु शिखर कुटं, प्रपातस्त्वतटो भृगुः ॥१०३२॥ मेखला मध्यमागोऽनितम्भः कटक सः ।। दरी स्यात्कन्दैरोऽखातबिले तु गहुर गुहा ॥१०३३।। द्रोणो तु शैलपोः सन्धिः, पादाः पर्यन्तपर्वताः । दन्तकास्तु बहिस्तियप्रदेशा निर्गता गिरेः ॥१०३४॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org