________________
मभिधानचिंतामणौ तिर्यकाण्डः १३९ हसन्यङ्गाराच्छकेटी-मानी-पात्री हसन्तिका । भ्रष्ट्रोऽम्बरीमृचीनीष पिष्टपाकभृत् ॥१०२०॥ कम्बिदविः खनाकोऽथ, स्यात्तर्दूारुहस्तकः । वाभन्यों तु गलन्त्यालः, कर्करी करकोऽथ सः १०२१ नालिकेरजः कर कैस्तुल्यौ कटाहकरी । मणिकोऽलिंजरो' गर्गरीकलश्यौ तु मन्थनी ॥१०२२॥ वैशावः खनेको मन्थों, मन्थनो मन्थदण्डकः । मन्यः क्षुब्धोऽस्य विष्कम्भो', मञ्जीरैः कुटैरोऽपि च १०२३ शालाजीरो' वर्द्धमानः, शराः कोशिका पुनः । मल्लिको चषकैः कसः, पारी स्यात्पानभाजनम् ।।१०२४॥ कुतूश्चर्मस्नेहपात्रं, कुतुपस्तु तदल्पकम् । दृतिः' खल्लेश्चर्ममयी, त्वालुः करकपात्रिको ॥१०२५॥ सर्वमावपनं भाण्ड', पात्रांमत्रे तु भाजनम् । तद्विशालं पुनः स्थालं', स्यात्पिधानमुदञ्चनम् ॥१०२६॥ शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्राऽचल: सानुमान , प्रावो पर्वतभूधभूधरधरीत्यर्या भगोऽथोदयः ।
Jain Education International For Private & Personal Use Only
www.jainelibrary.org