________________
१३८ अभिधानचिंतामणौ तिर्यकाण्डः मत्तालम्बोऽपाश्रयैः स्यात् , प्रग्रीवो मत्तवारणे । वातायनो' गवाक्षश्चै, जालकेऽथान्नकोष्ठकः ॥१०१२॥ कुसूलोऽश्रिस्तु कोणोऽणिः, कोटि पायर्स इत्यपि । आरोहणं तु सोपानं, निःश्रेणिस्त्वधिरोहिणी ॥१०१३।। स्थूणां स्तम्भः शालभञ्जी, पाञ्चालिको च पुत्रिका । काष्ठादिघटिता लेप्यमयी त्वञ्जलिकारिको ॥१० १४॥ नन्द्यावर्त्तप्रभृतयो, विच्छन्दा आढ्यवेश्मनाम् । समुद्गः सम्पुटैः पेटौं, स्यान्मञ्जूषाऽथ शोधनी' १०१५ सम्मार्जनी बहुकरी, वर्द्धनी च समूहनी । सङ्करीवकरौ तुल्यावुदुख मुलूखलम ॥१०१६॥ प्रस्फोटनं तु पवनमवघातस्तु कण्डनमें । कटः किलिलो मुसलोऽयो कण्डोलकै: पिट १०१७ चालनी' तितः शूर्प,' प्रस्फोट-मयान्तिको । चुत्यैश्मन्तकैमुद्धानं, स्यादधिश्रयणी च सा ॥१०१८।। स्थाल्युखों पिठरं कुण्ड, चकैः कुम्भी घटैः पुनः ।। कुरैः कुम्भः करीरश्च, कलशः कलसो निः ॥१० १९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org